Declension table of ?vyasanāgama

Deva

MasculineSingularDualPlural
Nominativevyasanāgamaḥ vyasanāgamau vyasanāgamāḥ
Vocativevyasanāgama vyasanāgamau vyasanāgamāḥ
Accusativevyasanāgamam vyasanāgamau vyasanāgamān
Instrumentalvyasanāgamena vyasanāgamābhyām vyasanāgamaiḥ vyasanāgamebhiḥ
Dativevyasanāgamāya vyasanāgamābhyām vyasanāgamebhyaḥ
Ablativevyasanāgamāt vyasanāgamābhyām vyasanāgamebhyaḥ
Genitivevyasanāgamasya vyasanāgamayoḥ vyasanāgamānām
Locativevyasanāgame vyasanāgamayoḥ vyasanāgameṣu

Compound vyasanāgama -

Adverb -vyasanāgamam -vyasanāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria