सुबन्तावली ?व्यसनागम

Roma

पुमान्एकद्विबहु
प्रथमाव्यसनागमः व्यसनागमौ व्यसनागमाः
सम्बोधनम्व्यसनागम व्यसनागमौ व्यसनागमाः
द्वितीयाव्यसनागमम् व्यसनागमौ व्यसनागमान्
तृतीयाव्यसनागमेन व्यसनागमाभ्याम् व्यसनागमैः व्यसनागमेभिः
चतुर्थीव्यसनागमाय व्यसनागमाभ्याम् व्यसनागमेभ्यः
पञ्चमीव्यसनागमात् व्यसनागमाभ्याम् व्यसनागमेभ्यः
षष्ठीव्यसनागमस्य व्यसनागमयोः व्यसनागमानाम्
सप्तमीव्यसनागमे व्यसनागमयोः व्यसनागमेषु

समास व्यसनागम

अव्यय ॰व्यसनागमम् ॰व्यसनागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria