Declension table of ?vyapetabhaya

Deva

MasculineSingularDualPlural
Nominativevyapetabhayaḥ vyapetabhayau vyapetabhayāḥ
Vocativevyapetabhaya vyapetabhayau vyapetabhayāḥ
Accusativevyapetabhayam vyapetabhayau vyapetabhayān
Instrumentalvyapetabhayena vyapetabhayābhyām vyapetabhayaiḥ vyapetabhayebhiḥ
Dativevyapetabhayāya vyapetabhayābhyām vyapetabhayebhyaḥ
Ablativevyapetabhayāt vyapetabhayābhyām vyapetabhayebhyaḥ
Genitivevyapetabhayasya vyapetabhayayoḥ vyapetabhayānām
Locativevyapetabhaye vyapetabhayayoḥ vyapetabhayeṣu

Compound vyapetabhaya -

Adverb -vyapetabhayam -vyapetabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria