सुबन्तावली ?व्यपेतभय

Roma

पुमान्एकद्विबहु
प्रथमाव्यपेतभयः व्यपेतभयौ व्यपेतभयाः
सम्बोधनम्व्यपेतभय व्यपेतभयौ व्यपेतभयाः
द्वितीयाव्यपेतभयम् व्यपेतभयौ व्यपेतभयान्
तृतीयाव्यपेतभयेन व्यपेतभयाभ्याम् व्यपेतभयैः व्यपेतभयेभिः
चतुर्थीव्यपेतभयाय व्यपेतभयाभ्याम् व्यपेतभयेभ्यः
पञ्चमीव्यपेतभयात् व्यपेतभयाभ्याम् व्यपेतभयेभ्यः
षष्ठीव्यपेतभयस्य व्यपेतभययोः व्यपेतभयानाम्
सप्तमीव्यपेतभये व्यपेतभययोः व्यपेतभयेषु

समास व्यपेतभय

अव्यय ॰व्यपेतभयम् ॰व्यपेतभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria