Declension table of ?vyapagataśuc

Deva

MasculineSingularDualPlural
Nominativevyapagataśuk vyapagataśucau vyapagataśucaḥ
Vocativevyapagataśuk vyapagataśucau vyapagataśucaḥ
Accusativevyapagataśucam vyapagataśucau vyapagataśucaḥ
Instrumentalvyapagataśucā vyapagataśugbhyām vyapagataśugbhiḥ
Dativevyapagataśuce vyapagataśugbhyām vyapagataśugbhyaḥ
Ablativevyapagataśucaḥ vyapagataśugbhyām vyapagataśugbhyaḥ
Genitivevyapagataśucaḥ vyapagataśucoḥ vyapagataśucām
Locativevyapagataśuci vyapagataśucoḥ vyapagataśukṣu

Compound vyapagataśuk -

Adverb -vyapagataśuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria