सुबन्तावली ?व्यपगतशुच्

Roma

पुमान्एकद्विबहु
प्रथमाव्यपगतशुक् व्यपगतशुचौ व्यपगतशुचः
सम्बोधनम्व्यपगतशुक् व्यपगतशुचौ व्यपगतशुचः
द्वितीयाव्यपगतशुचम् व्यपगतशुचौ व्यपगतशुचः
तृतीयाव्यपगतशुचा व्यपगतशुग्भ्याम् व्यपगतशुग्भिः
चतुर्थीव्यपगतशुचे व्यपगतशुग्भ्याम् व्यपगतशुग्भ्यः
पञ्चमीव्यपगतशुचः व्यपगतशुग्भ्याम् व्यपगतशुग्भ्यः
षष्ठीव्यपगतशुचः व्यपगतशुचोः व्यपगतशुचाम्
सप्तमीव्यपगतशुचि व्यपगतशुचोः व्यपगतशुक्षु

समास व्यपगतशुक्

अव्यय ॰व्यपगतशुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria