Declension table of ?vyalīkaniḥśvāsa

Deva

MasculineSingularDualPlural
Nominativevyalīkaniḥśvāsaḥ vyalīkaniḥśvāsau vyalīkaniḥśvāsāḥ
Vocativevyalīkaniḥśvāsa vyalīkaniḥśvāsau vyalīkaniḥśvāsāḥ
Accusativevyalīkaniḥśvāsam vyalīkaniḥśvāsau vyalīkaniḥśvāsān
Instrumentalvyalīkaniḥśvāsena vyalīkaniḥśvāsābhyām vyalīkaniḥśvāsaiḥ vyalīkaniḥśvāsebhiḥ
Dativevyalīkaniḥśvāsāya vyalīkaniḥśvāsābhyām vyalīkaniḥśvāsebhyaḥ
Ablativevyalīkaniḥśvāsāt vyalīkaniḥśvāsābhyām vyalīkaniḥśvāsebhyaḥ
Genitivevyalīkaniḥśvāsasya vyalīkaniḥśvāsayoḥ vyalīkaniḥśvāsānām
Locativevyalīkaniḥśvāse vyalīkaniḥśvāsayoḥ vyalīkaniḥśvāseṣu

Compound vyalīkaniḥśvāsa -

Adverb -vyalīkaniḥśvāsam -vyalīkaniḥśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria