सुबन्तावली ?व्यलीकनिःश्वास

Roma

पुमान्एकद्विबहु
प्रथमाव्यलीकनिःश्वासः व्यलीकनिःश्वासौ व्यलीकनिःश्वासाः
सम्बोधनम्व्यलीकनिःश्वास व्यलीकनिःश्वासौ व्यलीकनिःश्वासाः
द्वितीयाव्यलीकनिःश्वासम् व्यलीकनिःश्वासौ व्यलीकनिःश्वासान्
तृतीयाव्यलीकनिःश्वासेन व्यलीकनिःश्वासाभ्याम् व्यलीकनिःश्वासैः व्यलीकनिःश्वासेभिः
चतुर्थीव्यलीकनिःश्वासाय व्यलीकनिःश्वासाभ्याम् व्यलीकनिःश्वासेभ्यः
पञ्चमीव्यलीकनिःश्वासात् व्यलीकनिःश्वासाभ्याम् व्यलीकनिःश्वासेभ्यः
षष्ठीव्यलीकनिःश्वासस्य व्यलीकनिःश्वासयोः व्यलीकनिःश्वासानाम्
सप्तमीव्यलीकनिःश्वासे व्यलीकनिःश्वासयोः व्यलीकनिःश्वासेषु

समास व्यलीकनिःश्वास

अव्यय ॰व्यलीकनिःश्वासम् ॰व्यलीकनिःश्वासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria