Declension table of vyāyāma

Deva

MasculineSingularDualPlural
Nominativevyāyāmaḥ vyāyāmau vyāyāmāḥ
Vocativevyāyāma vyāyāmau vyāyāmāḥ
Accusativevyāyāmam vyāyāmau vyāyāmān
Instrumentalvyāyāmena vyāyāmābhyām vyāyāmaiḥ vyāyāmebhiḥ
Dativevyāyāmāya vyāyāmābhyām vyāyāmebhyaḥ
Ablativevyāyāmāt vyāyāmābhyām vyāyāmebhyaḥ
Genitivevyāyāmasya vyāyāmayoḥ vyāyāmānām
Locativevyāyāme vyāyāmayoḥ vyāyāmeṣu

Compound vyāyāma -

Adverb -vyāyāmam -vyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria