Declension table of ?vyāvahārikatvakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativevyāvahārikatvakhaṇḍanam vyāvahārikatvakhaṇḍane vyāvahārikatvakhaṇḍanāni
Vocativevyāvahārikatvakhaṇḍana vyāvahārikatvakhaṇḍane vyāvahārikatvakhaṇḍanāni
Accusativevyāvahārikatvakhaṇḍanam vyāvahārikatvakhaṇḍane vyāvahārikatvakhaṇḍanāni
Instrumentalvyāvahārikatvakhaṇḍanena vyāvahārikatvakhaṇḍanābhyām vyāvahārikatvakhaṇḍanaiḥ
Dativevyāvahārikatvakhaṇḍanāya vyāvahārikatvakhaṇḍanābhyām vyāvahārikatvakhaṇḍanebhyaḥ
Ablativevyāvahārikatvakhaṇḍanāt vyāvahārikatvakhaṇḍanābhyām vyāvahārikatvakhaṇḍanebhyaḥ
Genitivevyāvahārikatvakhaṇḍanasya vyāvahārikatvakhaṇḍanayoḥ vyāvahārikatvakhaṇḍanānām
Locativevyāvahārikatvakhaṇḍane vyāvahārikatvakhaṇḍanayoḥ vyāvahārikatvakhaṇḍaneṣu

Compound vyāvahārikatvakhaṇḍana -

Adverb -vyāvahārikatvakhaṇḍanam -vyāvahārikatvakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria