सुबन्तावली ?व्यावहारिकत्वखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यावहारिकत्वखण्डनम् व्यावहारिकत्वखण्डने व्यावहारिकत्वखण्डनानि
सम्बोधनम्व्यावहारिकत्वखण्डन व्यावहारिकत्वखण्डने व्यावहारिकत्वखण्डनानि
द्वितीयाव्यावहारिकत्वखण्डनम् व्यावहारिकत्वखण्डने व्यावहारिकत्वखण्डनानि
तृतीयाव्यावहारिकत्वखण्डनेन व्यावहारिकत्वखण्डनाभ्याम् व्यावहारिकत्वखण्डनैः
चतुर्थीव्यावहारिकत्वखण्डनाय व्यावहारिकत्वखण्डनाभ्याम् व्यावहारिकत्वखण्डनेभ्यः
पञ्चमीव्यावहारिकत्वखण्डनात् व्यावहारिकत्वखण्डनाभ्याम् व्यावहारिकत्वखण्डनेभ्यः
षष्ठीव्यावहारिकत्वखण्डनस्य व्यावहारिकत्वखण्डनयोः व्यावहारिकत्वखण्डनानाम्
सप्तमीव्यावहारिकत्वखण्डने व्यावहारिकत्वखण्डनयोः व्यावहारिकत्वखण्डनेषु

समास व्यावहारिकत्वखण्डन

अव्यय ॰व्यावहारिकत्वखण्डनम् ॰व्यावहारिकत्वखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria