Declension table of vyāvahārika

Deva

MasculineSingularDualPlural
Nominativevyāvahārikaḥ vyāvahārikau vyāvahārikāḥ
Vocativevyāvahārika vyāvahārikau vyāvahārikāḥ
Accusativevyāvahārikam vyāvahārikau vyāvahārikān
Instrumentalvyāvahārikeṇa vyāvahārikābhyām vyāvahārikaiḥ vyāvahārikebhiḥ
Dativevyāvahārikāya vyāvahārikābhyām vyāvahārikebhyaḥ
Ablativevyāvahārikāt vyāvahārikābhyām vyāvahārikebhyaḥ
Genitivevyāvahārikasya vyāvahārikayoḥ vyāvahārikāṇām
Locativevyāvahārike vyāvahārikayoḥ vyāvahārikeṣu

Compound vyāvahārika -

Adverb -vyāvahārikam -vyāvahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria