Declension table of vyāvṛtta

Deva

MasculineSingularDualPlural
Nominativevyāvṛttaḥ vyāvṛttau vyāvṛttāḥ
Vocativevyāvṛtta vyāvṛttau vyāvṛttāḥ
Accusativevyāvṛttam vyāvṛttau vyāvṛttān
Instrumentalvyāvṛttena vyāvṛttābhyām vyāvṛttaiḥ vyāvṛttebhiḥ
Dativevyāvṛttāya vyāvṛttābhyām vyāvṛttebhyaḥ
Ablativevyāvṛttāt vyāvṛttābhyām vyāvṛttebhyaḥ
Genitivevyāvṛttasya vyāvṛttayoḥ vyāvṛttānām
Locativevyāvṛtte vyāvṛttayoḥ vyāvṛtteṣu

Compound vyāvṛtta -

Adverb -vyāvṛttam -vyāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria