Declension table of vyāsatīrtha

Deva

NeuterSingularDualPlural
Nominativevyāsatīrtham vyāsatīrthe vyāsatīrthāni
Vocativevyāsatīrtha vyāsatīrthe vyāsatīrthāni
Accusativevyāsatīrtham vyāsatīrthe vyāsatīrthāni
Instrumentalvyāsatīrthena vyāsatīrthābhyām vyāsatīrthaiḥ
Dativevyāsatīrthāya vyāsatīrthābhyām vyāsatīrthebhyaḥ
Ablativevyāsatīrthāt vyāsatīrthābhyām vyāsatīrthebhyaḥ
Genitivevyāsatīrthasya vyāsatīrthayoḥ vyāsatīrthānām
Locativevyāsatīrthe vyāsatīrthayoḥ vyāsatīrtheṣu

Compound vyāsatīrtha -

Adverb -vyāsatīrtham -vyāsatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria