Declension table of vyāsakta

Deva

NeuterSingularDualPlural
Nominativevyāsaktam vyāsakte vyāsaktāni
Vocativevyāsakta vyāsakte vyāsaktāni
Accusativevyāsaktam vyāsakte vyāsaktāni
Instrumentalvyāsaktena vyāsaktābhyām vyāsaktaiḥ
Dativevyāsaktāya vyāsaktābhyām vyāsaktebhyaḥ
Ablativevyāsaktāt vyāsaktābhyām vyāsaktebhyaḥ
Genitivevyāsaktasya vyāsaktayoḥ vyāsaktānām
Locativevyāsakte vyāsaktayoḥ vyāsakteṣu

Compound vyāsakta -

Adverb -vyāsaktam -vyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria