Declension table of ?vyākhyātavya

Deva

MasculineSingularDualPlural
Nominativevyākhyātavyaḥ vyākhyātavyau vyākhyātavyāḥ
Vocativevyākhyātavya vyākhyātavyau vyākhyātavyāḥ
Accusativevyākhyātavyam vyākhyātavyau vyākhyātavyān
Instrumentalvyākhyātavyena vyākhyātavyābhyām vyākhyātavyaiḥ vyākhyātavyebhiḥ
Dativevyākhyātavyāya vyākhyātavyābhyām vyākhyātavyebhyaḥ
Ablativevyākhyātavyāt vyākhyātavyābhyām vyākhyātavyebhyaḥ
Genitivevyākhyātavyasya vyākhyātavyayoḥ vyākhyātavyānām
Locativevyākhyātavye vyākhyātavyayoḥ vyākhyātavyeṣu

Compound vyākhyātavya -

Adverb -vyākhyātavyam -vyākhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria