सुबन्तावली ?व्याख्यातव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्याख्यातव्यः व्याख्यातव्यौ व्याख्यातव्याः
सम्बोधनम्व्याख्यातव्य व्याख्यातव्यौ व्याख्यातव्याः
द्वितीयाव्याख्यातव्यम् व्याख्यातव्यौ व्याख्यातव्यान्
तृतीयाव्याख्यातव्येन व्याख्यातव्याभ्याम् व्याख्यातव्यैः व्याख्यातव्येभिः
चतुर्थीव्याख्यातव्याय व्याख्यातव्याभ्याम् व्याख्यातव्येभ्यः
पञ्चमीव्याख्यातव्यात् व्याख्यातव्याभ्याम् व्याख्यातव्येभ्यः
षष्ठीव्याख्यातव्यस्य व्याख्यातव्ययोः व्याख्यातव्यानाम्
सप्तमीव्याख्यातव्ये व्याख्यातव्ययोः व्याख्यातव्येषु

समास व्याख्यातव्य

अव्यय ॰व्याख्यातव्यम् ॰व्याख्यातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria