Declension table of vyāhṛta

Deva

MasculineSingularDualPlural
Nominativevyāhṛtaḥ vyāhṛtau vyāhṛtāḥ
Vocativevyāhṛta vyāhṛtau vyāhṛtāḥ
Accusativevyāhṛtam vyāhṛtau vyāhṛtān
Instrumentalvyāhṛtena vyāhṛtābhyām vyāhṛtaiḥ vyāhṛtebhiḥ
Dativevyāhṛtāya vyāhṛtābhyām vyāhṛtebhyaḥ
Ablativevyāhṛtāt vyāhṛtābhyām vyāhṛtebhyaḥ
Genitivevyāhṛtasya vyāhṛtayoḥ vyāhṛtānām
Locativevyāhṛte vyāhṛtayoḥ vyāhṛteṣu

Compound vyāhṛta -

Adverb -vyāhṛtam -vyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria