Declension table of ?vyāghrapuccha

Deva

MasculineSingularDualPlural
Nominativevyāghrapucchaḥ vyāghrapucchau vyāghrapucchāḥ
Vocativevyāghrapuccha vyāghrapucchau vyāghrapucchāḥ
Accusativevyāghrapuccham vyāghrapucchau vyāghrapucchān
Instrumentalvyāghrapucchena vyāghrapucchābhyām vyāghrapucchaiḥ vyāghrapucchebhiḥ
Dativevyāghrapucchāya vyāghrapucchābhyām vyāghrapucchebhyaḥ
Ablativevyāghrapucchāt vyāghrapucchābhyām vyāghrapucchebhyaḥ
Genitivevyāghrapucchasya vyāghrapucchayoḥ vyāghrapucchānām
Locativevyāghrapucche vyāghrapucchayoḥ vyāghrapuccheṣu

Compound vyāghrapuccha -

Adverb -vyāghrapuccham -vyāghrapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria