सुबन्तावली ?व्याघ्रपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमाव्याघ्रपुच्छः व्याघ्रपुच्छौ व्याघ्रपुच्छाः
सम्बोधनम्व्याघ्रपुच्छ व्याघ्रपुच्छौ व्याघ्रपुच्छाः
द्वितीयाव्याघ्रपुच्छम् व्याघ्रपुच्छौ व्याघ्रपुच्छान्
तृतीयाव्याघ्रपुच्छेन व्याघ्रपुच्छाभ्याम् व्याघ्रपुच्छैः व्याघ्रपुच्छेभिः
चतुर्थीव्याघ्रपुच्छाय व्याघ्रपुच्छाभ्याम् व्याघ्रपुच्छेभ्यः
पञ्चमीव्याघ्रपुच्छात् व्याघ्रपुच्छाभ्याम् व्याघ्रपुच्छेभ्यः
षष्ठीव्याघ्रपुच्छस्य व्याघ्रपुच्छयोः व्याघ्रपुच्छानाम्
सप्तमीव्याघ्रपुच्छे व्याघ्रपुच्छयोः व्याघ्रपुच्छेषु

समास व्याघ्रपुच्छ

अव्यय ॰व्याघ्रपुच्छम् ॰व्याघ्रपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria