Declension table of ?vrīhiyava

Deva

MasculineSingularDualPlural
Nominativevrīhiyavaḥ vrīhiyavau vrīhiyavāḥ
Vocativevrīhiyava vrīhiyavau vrīhiyavāḥ
Accusativevrīhiyavam vrīhiyavau vrīhiyavān
Instrumentalvrīhiyaveṇa vrīhiyavābhyām vrīhiyavaiḥ vrīhiyavebhiḥ
Dativevrīhiyavāya vrīhiyavābhyām vrīhiyavebhyaḥ
Ablativevrīhiyavāt vrīhiyavābhyām vrīhiyavebhyaḥ
Genitivevrīhiyavasya vrīhiyavayoḥ vrīhiyavāṇām
Locativevrīhiyave vrīhiyavayoḥ vrīhiyaveṣu

Compound vrīhiyava -

Adverb -vrīhiyavam -vrīhiyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria