सुबन्तावली ?व्रीहियव

Roma

पुमान्एकद्विबहु
प्रथमाव्रीहियवः व्रीहियवौ व्रीहियवाः
सम्बोधनम्व्रीहियव व्रीहियवौ व्रीहियवाः
द्वितीयाव्रीहियवम् व्रीहियवौ व्रीहियवान्
तृतीयाव्रीहियवेण व्रीहियवाभ्याम् व्रीहियवैः व्रीहियवेभिः
चतुर्थीव्रीहियवाय व्रीहियवाभ्याम् व्रीहियवेभ्यः
पञ्चमीव्रीहियवात् व्रीहियवाभ्याम् व्रीहियवेभ्यः
षष्ठीव्रीहियवस्य व्रीहियवयोः व्रीहियवाणाम्
सप्तमीव्रीहियवे व्रीहियवयोः व्रीहियवेषु

समास व्रीहियव

अव्यय ॰व्रीहियवम् ॰व्रीहियवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria