Declension table of vrīhimat

Deva

MasculineSingularDualPlural
Nominativevrīhimān vrīhimantau vrīhimantaḥ
Vocativevrīhiman vrīhimantau vrīhimantaḥ
Accusativevrīhimantam vrīhimantau vrīhimataḥ
Instrumentalvrīhimatā vrīhimadbhyām vrīhimadbhiḥ
Dativevrīhimate vrīhimadbhyām vrīhimadbhyaḥ
Ablativevrīhimataḥ vrīhimadbhyām vrīhimadbhyaḥ
Genitivevrīhimataḥ vrīhimatoḥ vrīhimatām
Locativevrīhimati vrīhimatoḥ vrīhimatsu

Compound vrīhimat -

Adverb -vrīhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria