Declension table of vrīhika

Deva

NeuterSingularDualPlural
Nominativevrīhikam vrīhike vrīhikāṇi
Vocativevrīhika vrīhike vrīhikāṇi
Accusativevrīhikam vrīhike vrīhikāṇi
Instrumentalvrīhikeṇa vrīhikābhyām vrīhikaiḥ
Dativevrīhikāya vrīhikābhyām vrīhikebhyaḥ
Ablativevrīhikāt vrīhikābhyām vrīhikebhyaḥ
Genitivevrīhikasya vrīhikayoḥ vrīhikāṇām
Locativevrīhike vrīhikayoḥ vrīhikeṣu

Compound vrīhika -

Adverb -vrīhikam -vrīhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria