Declension table of vrīḍita

Deva

MasculineSingularDualPlural
Nominativevrīḍitaḥ vrīḍitau vrīḍitāḥ
Vocativevrīḍita vrīḍitau vrīḍitāḥ
Accusativevrīḍitam vrīḍitau vrīḍitān
Instrumentalvrīḍitena vrīḍitābhyām vrīḍitaiḥ vrīḍitebhiḥ
Dativevrīḍitāya vrīḍitābhyām vrīḍitebhyaḥ
Ablativevrīḍitāt vrīḍitābhyām vrīḍitebhyaḥ
Genitivevrīḍitasya vrīḍitayoḥ vrīḍitānām
Locativevrīḍite vrīḍitayoḥ vrīḍiteṣu

Compound vrīḍita -

Adverb -vrīḍitam -vrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria