Declension table of vrīḍāvat

Deva

MasculineSingularDualPlural
Nominativevrīḍāvān vrīḍāvantau vrīḍāvantaḥ
Vocativevrīḍāvan vrīḍāvantau vrīḍāvantaḥ
Accusativevrīḍāvantam vrīḍāvantau vrīḍāvataḥ
Instrumentalvrīḍāvatā vrīḍāvadbhyām vrīḍāvadbhiḥ
Dativevrīḍāvate vrīḍāvadbhyām vrīḍāvadbhyaḥ
Ablativevrīḍāvataḥ vrīḍāvadbhyām vrīḍāvadbhyaḥ
Genitivevrīḍāvataḥ vrīḍāvatoḥ vrīḍāvatām
Locativevrīḍāvati vrīḍāvatoḥ vrīḍāvatsu

Compound vrīḍāvat -

Adverb -vrīḍāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria