Declension table of ?vrīḍānvita

Deva

MasculineSingularDualPlural
Nominativevrīḍānvitaḥ vrīḍānvitau vrīḍānvitāḥ
Vocativevrīḍānvita vrīḍānvitau vrīḍānvitāḥ
Accusativevrīḍānvitam vrīḍānvitau vrīḍānvitān
Instrumentalvrīḍānvitena vrīḍānvitābhyām vrīḍānvitaiḥ vrīḍānvitebhiḥ
Dativevrīḍānvitāya vrīḍānvitābhyām vrīḍānvitebhyaḥ
Ablativevrīḍānvitāt vrīḍānvitābhyām vrīḍānvitebhyaḥ
Genitivevrīḍānvitasya vrīḍānvitayoḥ vrīḍānvitānām
Locativevrīḍānvite vrīḍānvitayoḥ vrīḍānviteṣu

Compound vrīḍānvita -

Adverb -vrīḍānvitam -vrīḍānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria