सुबन्तावली ?व्रीडान्वित

Roma

पुमान्एकद्विबहु
प्रथमाव्रीडान्वितः व्रीडान्वितौ व्रीडान्विताः
सम्बोधनम्व्रीडान्वित व्रीडान्वितौ व्रीडान्विताः
द्वितीयाव्रीडान्वितम् व्रीडान्वितौ व्रीडान्वितान्
तृतीयाव्रीडान्वितेन व्रीडान्विताभ्याम् व्रीडान्वितैः व्रीडान्वितेभिः
चतुर्थीव्रीडान्विताय व्रीडान्विताभ्याम् व्रीडान्वितेभ्यः
पञ्चमीव्रीडान्वितात् व्रीडान्विताभ्याम् व्रीडान्वितेभ्यः
षष्ठीव्रीडान्वितस्य व्रीडान्वितयोः व्रीडान्वितानाम्
सप्तमीव्रीडान्विते व्रीडान्वितयोः व्रीडान्वितेषु

समास व्रीडान्वित

अव्यय ॰व्रीडान्वितम् ॰व्रीडान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria