Declension table of vraścana

Deva

NeuterSingularDualPlural
Nominativevraścanam vraścane vraścanāni
Vocativevraścana vraścane vraścanāni
Accusativevraścanam vraścane vraścanāni
Instrumentalvraścanena vraścanābhyām vraścanaiḥ
Dativevraścanāya vraścanābhyām vraścanebhyaḥ
Ablativevraścanāt vraścanābhyām vraścanebhyaḥ
Genitivevraścanasya vraścanayoḥ vraścanānām
Locativevraścane vraścanayoḥ vraścaneṣu

Compound vraścana -

Adverb -vraścanam -vraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria