Declension table of ?vratavatā

Deva

FeminineSingularDualPlural
Nominativevratavatā vratavate vratavatāḥ
Vocativevratavate vratavate vratavatāḥ
Accusativevratavatām vratavate vratavatāḥ
Instrumentalvratavatayā vratavatābhyām vratavatābhiḥ
Dativevratavatāyai vratavatābhyām vratavatābhyaḥ
Ablativevratavatāyāḥ vratavatābhyām vratavatābhyaḥ
Genitivevratavatāyāḥ vratavatayoḥ vratavatānām
Locativevratavatāyām vratavatayoḥ vratavatāsu

Adverb -vratavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria