सुबन्तावली ?व्रतवता

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतवता व्रतवते व्रतवताः
सम्बोधनम्व्रतवते व्रतवते व्रतवताः
द्वितीयाव्रतवताम् व्रतवते व्रतवताः
तृतीयाव्रतवतया व्रतवताभ्याम् व्रतवताभिः
चतुर्थीव्रतवतायै व्रतवताभ्याम् व्रतवताभ्यः
पञ्चमीव्रतवतायाः व्रतवताभ्याम् व्रतवताभ्यः
षष्ठीव्रतवतायाः व्रतवतयोः व्रतवतानाम्
सप्तमीव्रतवतायाम् व्रतवतयोः व्रतवतासु

अव्यय ॰व्रतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria