Declension table of vratasnātaka

Deva

MasculineSingularDualPlural
Nominativevratasnātakaḥ vratasnātakau vratasnātakāḥ
Vocativevratasnātaka vratasnātakau vratasnātakāḥ
Accusativevratasnātakam vratasnātakau vratasnātakān
Instrumentalvratasnātakena vratasnātakābhyām vratasnātakaiḥ vratasnātakebhiḥ
Dativevratasnātakāya vratasnātakābhyām vratasnātakebhyaḥ
Ablativevratasnātakāt vratasnātakābhyām vratasnātakebhyaḥ
Genitivevratasnātakasya vratasnātakayoḥ vratasnātakānām
Locativevratasnātake vratasnātakayoḥ vratasnātakeṣu

Compound vratasnātaka -

Adverb -vratasnātakam -vratasnātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria