Declension table of ?vratacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevratacūḍāmaṇiḥ vratacūḍāmaṇī vratacūḍāmaṇayaḥ
Vocativevratacūḍāmaṇe vratacūḍāmaṇī vratacūḍāmaṇayaḥ
Accusativevratacūḍāmaṇim vratacūḍāmaṇī vratacūḍāmaṇīn
Instrumentalvratacūḍāmaṇinā vratacūḍāmaṇibhyām vratacūḍāmaṇibhiḥ
Dativevratacūḍāmaṇaye vratacūḍāmaṇibhyām vratacūḍāmaṇibhyaḥ
Ablativevratacūḍāmaṇeḥ vratacūḍāmaṇibhyām vratacūḍāmaṇibhyaḥ
Genitivevratacūḍāmaṇeḥ vratacūḍāmaṇyoḥ vratacūḍāmaṇīnām
Locativevratacūḍāmaṇau vratacūḍāmaṇyoḥ vratacūḍāmaṇiṣu

Compound vratacūḍāmaṇi -

Adverb -vratacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria