सुबन्तावली ?व्रतचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमाव्रतचूडामणिः व्रतचूडामणी व्रतचूडामणयः
सम्बोधनम्व्रतचूडामणे व्रतचूडामणी व्रतचूडामणयः
द्वितीयाव्रतचूडामणिम् व्रतचूडामणी व्रतचूडामणीन्
तृतीयाव्रतचूडामणिना व्रतचूडामणिभ्याम् व्रतचूडामणिभिः
चतुर्थीव्रतचूडामणये व्रतचूडामणिभ्याम् व्रतचूडामणिभ्यः
पञ्चमीव्रतचूडामणेः व्रतचूडामणिभ्याम् व्रतचूडामणिभ्यः
षष्ठीव्रतचूडामणेः व्रतचूडामण्योः व्रतचूडामणीनाम्
सप्तमीव्रतचूडामणौ व्रतचूडामण्योः व्रतचूडामणिषु

समास व्रतचूडामणि

अव्यय ॰व्रतचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria