Declension table of ?vratabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevratabhakṣaṇam vratabhakṣaṇe vratabhakṣaṇāni
Vocativevratabhakṣaṇa vratabhakṣaṇe vratabhakṣaṇāni
Accusativevratabhakṣaṇam vratabhakṣaṇe vratabhakṣaṇāni
Instrumentalvratabhakṣaṇena vratabhakṣaṇābhyām vratabhakṣaṇaiḥ
Dativevratabhakṣaṇāya vratabhakṣaṇābhyām vratabhakṣaṇebhyaḥ
Ablativevratabhakṣaṇāt vratabhakṣaṇābhyām vratabhakṣaṇebhyaḥ
Genitivevratabhakṣaṇasya vratabhakṣaṇayoḥ vratabhakṣaṇānām
Locativevratabhakṣaṇe vratabhakṣaṇayoḥ vratabhakṣaṇeṣu

Compound vratabhakṣaṇa -

Adverb -vratabhakṣaṇam -vratabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria