सुबन्तावली ?व्रतभक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतभक्षणम् व्रतभक्षणे व्रतभक्षणानि
सम्बोधनम्व्रतभक्षण व्रतभक्षणे व्रतभक्षणानि
द्वितीयाव्रतभक्षणम् व्रतभक्षणे व्रतभक्षणानि
तृतीयाव्रतभक्षणेन व्रतभक्षणाभ्याम् व्रतभक्षणैः
चतुर्थीव्रतभक्षणाय व्रतभक्षणाभ्याम् व्रतभक्षणेभ्यः
पञ्चमीव्रतभक्षणात् व्रतभक्षणाभ्याम् व्रतभक्षणेभ्यः
षष्ठीव्रतभक्षणस्य व्रतभक्षणयोः व्रतभक्षणानाम्
सप्तमीव्रतभक्षणे व्रतभक्षणयोः व्रतभक्षणेषु

समास व्रतभक्षण

अव्यय ॰व्रतभक्षणम् ॰व्रतभक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria