Declension table of ?vratāvṛtti

Deva

FeminineSingularDualPlural
Nominativevratāvṛttiḥ vratāvṛttī vratāvṛttayaḥ
Vocativevratāvṛtte vratāvṛttī vratāvṛttayaḥ
Accusativevratāvṛttim vratāvṛttī vratāvṛttīḥ
Instrumentalvratāvṛttyā vratāvṛttibhyām vratāvṛttibhiḥ
Dativevratāvṛttyai vratāvṛttaye vratāvṛttibhyām vratāvṛttibhyaḥ
Ablativevratāvṛttyāḥ vratāvṛtteḥ vratāvṛttibhyām vratāvṛttibhyaḥ
Genitivevratāvṛttyāḥ vratāvṛtteḥ vratāvṛttyoḥ vratāvṛttīnām
Locativevratāvṛttyām vratāvṛttau vratāvṛttyoḥ vratāvṛttiṣu

Compound vratāvṛtti -

Adverb -vratāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria