सुबन्तावली ?व्रतावृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतावृत्तिः व्रतावृत्ती व्रतावृत्तयः
सम्बोधनम्व्रतावृत्ते व्रतावृत्ती व्रतावृत्तयः
द्वितीयाव्रतावृत्तिम् व्रतावृत्ती व्रतावृत्तीः
तृतीयाव्रतावृत्त्या व्रतावृत्तिभ्याम् व्रतावृत्तिभिः
चतुर्थीव्रतावृत्त्यै व्रतावृत्तये व्रतावृत्तिभ्याम् व्रतावृत्तिभ्यः
पञ्चमीव्रतावृत्त्याः व्रतावृत्तेः व्रतावृत्तिभ्याम् व्रतावृत्तिभ्यः
षष्ठीव्रतावृत्त्याः व्रतावृत्तेः व्रतावृत्त्योः व्रतावृत्तीनाम्
सप्तमीव्रतावृत्त्याम् व्रतावृत्तौ व्रतावृत्त्योः व्रतावृत्तिषु

समास व्रतावृत्ति

अव्यय ॰व्रतावृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria