Declension table of ?vratātipatti

Deva

FeminineSingularDualPlural
Nominativevratātipattiḥ vratātipattī vratātipattayaḥ
Vocativevratātipatte vratātipattī vratātipattayaḥ
Accusativevratātipattim vratātipattī vratātipattīḥ
Instrumentalvratātipattyā vratātipattibhyām vratātipattibhiḥ
Dativevratātipattyai vratātipattaye vratātipattibhyām vratātipattibhyaḥ
Ablativevratātipattyāḥ vratātipatteḥ vratātipattibhyām vratātipattibhyaḥ
Genitivevratātipattyāḥ vratātipatteḥ vratātipattyoḥ vratātipattīnām
Locativevratātipattyām vratātipattau vratātipattyoḥ vratātipattiṣu

Compound vratātipatti -

Adverb -vratātipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria