सुबन्तावली ?व्रतातिपत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतातिपत्तिः व्रतातिपत्ती व्रतातिपत्तयः
सम्बोधनम्व्रतातिपत्ते व्रतातिपत्ती व्रतातिपत्तयः
द्वितीयाव्रतातिपत्तिम् व्रतातिपत्ती व्रतातिपत्तीः
तृतीयाव्रतातिपत्त्या व्रतातिपत्तिभ्याम् व्रतातिपत्तिभिः
चतुर्थीव्रतातिपत्त्यै व्रतातिपत्तये व्रतातिपत्तिभ्याम् व्रतातिपत्तिभ्यः
पञ्चमीव्रतातिपत्त्याः व्रतातिपत्तेः व्रतातिपत्तिभ्याम् व्रतातिपत्तिभ्यः
षष्ठीव्रतातिपत्त्याः व्रतातिपत्तेः व्रतातिपत्त्योः व्रतातिपत्तीनाम्
सप्तमीव्रतातिपत्त्याम् व्रतातिपत्तौ व्रतातिपत्त्योः व्रतातिपत्तिषु

समास व्रतातिपत्ति

अव्यय ॰व्रतातिपत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria