Declension table of vrajita

Deva

MasculineSingularDualPlural
Nominativevrajitaḥ vrajitau vrajitāḥ
Vocativevrajita vrajitau vrajitāḥ
Accusativevrajitam vrajitau vrajitān
Instrumentalvrajitena vrajitābhyām vrajitaiḥ
Dativevrajitāya vrajitābhyām vrajitebhyaḥ
Ablativevrajitāt vrajitābhyām vrajitebhyaḥ
Genitivevrajitasya vrajitayoḥ vrajitānām
Locativevrajite vrajitayoḥ vrajiteṣu

Compound vrajita -

Adverb -vrajitam -vrajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria