Declension table of vrajaspati

Deva

MasculineSingularDualPlural
Nominativevrajaspatiḥ vrajaspatī vrajaspatayaḥ
Vocativevrajaspate vrajaspatī vrajaspatayaḥ
Accusativevrajaspatim vrajaspatī vrajaspatīn
Instrumentalvrajaspatinā vrajaspatibhyām vrajaspatibhiḥ
Dativevrajaspataye vrajaspatibhyām vrajaspatibhyaḥ
Ablativevrajaspateḥ vrajaspatibhyām vrajaspatibhyaḥ
Genitivevrajaspateḥ vrajaspatyoḥ vrajaspatīnām
Locativevrajaspatau vrajaspatyoḥ vrajaspatiṣu

Compound vrajaspati -

Adverb -vrajaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria