Declension table of ?vrātyayajña

Deva

MasculineSingularDualPlural
Nominativevrātyayajñaḥ vrātyayajñau vrātyayajñāḥ
Vocativevrātyayajña vrātyayajñau vrātyayajñāḥ
Accusativevrātyayajñam vrātyayajñau vrātyayajñān
Instrumentalvrātyayajñena vrātyayajñābhyām vrātyayajñaiḥ vrātyayajñebhiḥ
Dativevrātyayajñāya vrātyayajñābhyām vrātyayajñebhyaḥ
Ablativevrātyayajñāt vrātyayajñābhyām vrātyayajñebhyaḥ
Genitivevrātyayajñasya vrātyayajñayoḥ vrātyayajñānām
Locativevrātyayajñe vrātyayajñayoḥ vrātyayajñeṣu

Compound vrātyayajña -

Adverb -vrātyayajñam -vrātyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria