सुबन्तावली ?व्रात्ययज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाव्रात्ययज्ञः व्रात्ययज्ञौ व्रात्ययज्ञाः
सम्बोधनम्व्रात्ययज्ञ व्रात्ययज्ञौ व्रात्ययज्ञाः
द्वितीयाव्रात्ययज्ञम् व्रात्ययज्ञौ व्रात्ययज्ञान्
तृतीयाव्रात्ययज्ञेन व्रात्ययज्ञाभ्याम् व्रात्ययज्ञैः व्रात्ययज्ञेभिः
चतुर्थीव्रात्ययज्ञाय व्रात्ययज्ञाभ्याम् व्रात्ययज्ञेभ्यः
पञ्चमीव्रात्ययज्ञात् व्रात्ययज्ञाभ्याम् व्रात्ययज्ञेभ्यः
षष्ठीव्रात्ययज्ञस्य व्रात्ययज्ञयोः व्रात्ययज्ञानाम्
सप्तमीव्रात्ययज्ञे व्रात्ययज्ञयोः व्रात्ययज्ञेषु

समास व्रात्ययज्ञ

अव्यय ॰व्रात्ययज्ञम् ॰व्रात्ययज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria