Declension table of vrātyastoma

Deva

MasculineSingularDualPlural
Nominativevrātyastomaḥ vrātyastomau vrātyastomāḥ
Vocativevrātyastoma vrātyastomau vrātyastomāḥ
Accusativevrātyastomam vrātyastomau vrātyastomān
Instrumentalvrātyastomena vrātyastomābhyām vrātyastomaiḥ vrātyastomebhiḥ
Dativevrātyastomāya vrātyastomābhyām vrātyastomebhyaḥ
Ablativevrātyastomāt vrātyastomābhyām vrātyastomebhyaḥ
Genitivevrātyastomasya vrātyastomayoḥ vrātyastomānām
Locativevrātyastome vrātyastomayoḥ vrātyastomeṣu

Compound vrātyastoma -

Adverb -vrātyastomam -vrātyastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria