Declension table of vrātya

Deva

MasculineSingularDualPlural
Nominativevrātyaḥ vrātyau vrātyāḥ
Vocativevrātya vrātyau vrātyāḥ
Accusativevrātyam vrātyau vrātyān
Instrumentalvrātyena vrātyābhyām vrātyaiḥ vrātyebhiḥ
Dativevrātyāya vrātyābhyām vrātyebhyaḥ
Ablativevrātyāt vrātyābhyām vrātyebhyaḥ
Genitivevrātyasya vrātyayoḥ vrātyānām
Locativevrātye vrātyayoḥ vrātyeṣu

Compound vrātya -

Adverb -vrātyam -vrātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria