Declension table of vrātika

Deva

NeuterSingularDualPlural
Nominativevrātikam vrātike vrātikāni
Vocativevrātika vrātike vrātikāni
Accusativevrātikam vrātike vrātikāni
Instrumentalvrātikena vrātikābhyām vrātikaiḥ
Dativevrātikāya vrātikābhyām vrātikebhyaḥ
Ablativevrātikāt vrātikābhyām vrātikebhyaḥ
Genitivevrātikasya vrātikayoḥ vrātikānām
Locativevrātike vrātikayoḥ vrātikeṣu

Compound vrātika -

Adverb -vrātikam -vrātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria