Declension table of vrātīna

Deva

MasculineSingularDualPlural
Nominativevrātīnaḥ vrātīnau vrātīnāḥ
Vocativevrātīna vrātīnau vrātīnāḥ
Accusativevrātīnam vrātīnau vrātīnān
Instrumentalvrātīnena vrātīnābhyām vrātīnaiḥ vrātīnebhiḥ
Dativevrātīnāya vrātīnābhyām vrātīnebhyaḥ
Ablativevrātīnāt vrātīnābhyām vrātīnebhyaḥ
Genitivevrātīnasya vrātīnayoḥ vrātīnānām
Locativevrātīne vrātīnayoḥ vrātīneṣu

Compound vrātīna -

Adverb -vrātīnam -vrātīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria