Declension table of ?vrātapati

Deva

MasculineSingularDualPlural
Nominativevrātapatiḥ vrātapatī vrātapatayaḥ
Vocativevrātapate vrātapatī vrātapatayaḥ
Accusativevrātapatim vrātapatī vrātapatīn
Instrumentalvrātapatinā vrātapatibhyām vrātapatibhiḥ
Dativevrātapataye vrātapatibhyām vrātapatibhyaḥ
Ablativevrātapateḥ vrātapatibhyām vrātapatibhyaḥ
Genitivevrātapateḥ vrātapatyoḥ vrātapatīnām
Locativevrātapatau vrātapatyoḥ vrātapatiṣu

Compound vrātapati -

Adverb -vrātapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria