सुबन्तावली ?व्रातपति

Roma

पुमान्एकद्विबहु
प्रथमाव्रातपतिः व्रातपती व्रातपतयः
सम्बोधनम्व्रातपते व्रातपती व्रातपतयः
द्वितीयाव्रातपतिम् व्रातपती व्रातपतीन्
तृतीयाव्रातपतिना व्रातपतिभ्याम् व्रातपतिभिः
चतुर्थीव्रातपतये व्रातपतिभ्याम् व्रातपतिभ्यः
पञ्चमीव्रातपतेः व्रातपतिभ्याम् व्रातपतिभ्यः
षष्ठीव्रातपतेः व्रातपत्योः व्रातपतीनाम्
सप्तमीव्रातपतौ व्रातपत्योः व्रातपतिषु

समास व्रातपति

अव्यय ॰व्रातपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria